भारती শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
भारती
भारत्यौ
भारत्यः
সম্বোধন
भारति
भारत्यौ
भारत्यः
দ্বিতীয়া
भारतीम्
भारत्यौ
भारतीः
তৃতীয়া
भारत्या
भारतीभ्याम्
भारतीभिः
চতুর্থী
भारत्यै
भारतीभ्याम्
भारतीभ्यः
পঞ্চমী
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ষষ্ঠী
भारत्याः
भारत्योः
भारतीनाम्
সপ্তমী
भारत्याम्
भारत्योः
भारतीषु
এক
দ্বিবচন
বহু.
প্রথমা
भारती
भारत्यौ
भारत्यः
সম্বোধন
भारति
भारत्यौ
भारत्यः
দ্বিতীয়া
भारतीम्
भारत्यौ
भारतीः
তৃতীয়া
भारत्या
भारतीभ्याम्
भारतीभिः
চতুর্থী
भारत्यै
भारतीभ्याम्
भारतीभ्यः
পঞ্চমী
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ষষ্ঠী
भारत्याः
भारत्योः
भारतीनाम्
সপ্তমী
भारत्याम्
भारत्योः
भारतीषु
অন্যান্য