Declension of बान्धकिनेय
(Masculine)
Singular
Dual
Plural
Nominative
बान्धकिनेयः
बान्धकिनेयौ
बान्धकिनेयाः
Vocative
बान्धकिनेय
बान्धकिनेयौ
बान्धकिनेयाः
Accusative
बान्धकिनेयम्
बान्धकिनेयौ
बान्धकिनेयान्
Instrumental
बान्धकिनेयेन
बान्धकिनेयाभ्याम्
बान्धकिनेयैः
Dative
बान्धकिनेयाय
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
Ablative
बान्धकिनेयात् / बान्धकिनेयाद्
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
Genitive
बान्धकिनेयस्य
बान्धकिनेययोः
बान्धकिनेयानाम्
Locative
बान्धकिनेये
बान्धकिनेययोः
बान्धकिनेयेषु
Sing.
Dual
Plu.
Nomin.
बान्धकिनेयः
बान्धकिनेयौ
बान्धकिनेयाः
Vocative
बान्धकिनेय
बान्धकिनेयौ
बान्धकिनेयाः
Accus.
बान्धकिनेयम्
बान्धकिनेयौ
बान्धकिनेयान्
Instrum.
बान्धकिनेयेन
बान्धकिनेयाभ्याम्
बान्धकिनेयैः
Dative
बान्धकिनेयाय
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
Ablative
बान्धकिनेयात् / बान्धकिनेयाद्
बान्धकिनेयाभ्याम्
बान्धकिनेयेभ्यः
Genitive
बान्धकिनेयस्य
बान्धकिनेययोः
बान्धकिनेयानाम्
Locative
बान्धकिनेये
बान्धकिनेययोः
बान्धकिनेयेषु