पाणिन ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पाणिनम्
पाणिने
पाणिनानि
സംബോധന
पाणिन
पाणिने
पाणिनानि
ദ്വിതീയാ
पाणिनम्
पाणिने
पाणिनानि
തൃതീയാ
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
ചതുർഥീ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
പഞ്ചമീ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
ഷഷ്ഠീ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
സപ്തമീ
पाणिने
पाणिनयोः
पाणिनेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पाणिनम्
पाणिने
पाणिनानि
സംബോധന
पाणिन
पाणिने
पाणिनानि
ദ്വിതീയാ
पाणिनम्
पाणिने
पाणिनानि
തൃതീയാ
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
ചതുർഥീ
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
പഞ്ചമീ
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
ഷഷ്ഠീ
पाणिनस्य
पाणिनयोः
पाणिनानाम्
സപ്തമീ
पाणिने
पाणिनयोः
पाणिनेषु
മറ്റുള്ളവ