पाणिनी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
पाणिनी
पाणिन्यौ
पाणिन्यः
സംബോധന
पाणिनि
पाणिन्यौ
पाणिन्यः
ദ്വിതീയാ
पाणिनीम्
पाणिन्यौ
पाणिनीः
തൃതീയാ
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
ചതുർഥീ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
പഞ്ചമീ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ഷഷ്ഠീ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
സപ്തമീ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
पाणिनी
पाणिन्यौ
पाणिन्यः
സംബോധന
पाणिनि
पाणिन्यौ
पाणिन्यः
ദ്വിതീയാ
पाणिनीम्
पाणिन्यौ
पाणिनीः
തൃതീയാ
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
ചതുർഥീ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
പഞ്ചമീ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ഷഷ്ഠീ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
സപ്തമീ
पाणिन्याम्
पाणिन्योः
पाणिनीषु


മറ്റുള്ളവ