Declension of पत्नी

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
पत्नी
पत्न्यौ
पत्न्यः
Vocative
पत्नि
पत्न्यौ
पत्न्यः
Accusative
पत्नीम्
पत्न्यौ
पत्नीः
Instrumental
पत्न्या
पत्नीभ्याम्
पत्नीभिः
Dative
पत्न्यै
पत्नीभ्याम्
पत्नीभ्यः
Ablative
पत्न्याः
पत्नीभ्याम्
पत्नीभ्यः
Genitive
पत्न्याः
पत्न्योः
पत्नीनाम्
Locative
पत्न्याम्
पत्न्योः
पत्नीषु
 
Sing.
Dual
Plu.
Nomin.
पत्नी
पत्न्यौ
पत्न्यः
Vocative
पत्नि
पत्न्यौ
पत्न्यः
Accus.
पत्नीम्
पत्न्यौ
पत्नीः
Instrum.
पत्न्या
पत्नीभ्याम्
पत्नीभिः
Dative
पत्न्यै
पत्नीभ्याम्
पत्नीभ्यः
Ablative
पत्न्याः
पत्नीभ्याम्
पत्नीभ्यः
Genitive
पत्न्याः
पत्न्योः
पत्नीनाम्
Locative
पत्न्याम्
पत्न्योः
पत्नीषु