धनाढ्या শব্দ রূপ
(স্ত্রীলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
धनाढ्या
धनाढ्ये
धनाढ्याः
সম্বোধন
धनाढ्ये
धनाढ्ये
धनाढ्याः
দ্বিতীয়া
धनाढ्याम्
धनाढ्ये
धनाढ्याः
তৃতীয়া
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
চতুর্থী
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
পঞ্চমী
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ষষ্ঠী
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
সপ্তমী
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
এক
দ্বিবচন
বহু.
প্রথমা
धनाढ्या
धनाढ्ये
धनाढ्याः
সম্বোধন
धनाढ्ये
धनाढ्ये
धनाढ्याः
দ্বিতীয়া
धनाढ्याम्
धनाढ्ये
धनाढ्याः
তৃতীয়া
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
চতুর্থী
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
পঞ্চমী
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ষষ্ঠী
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
সপ্তমী
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
অন্যান্য