दातव्य శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दातव्यम्
दातव्ये
दातव्यानि
సంబోధన
दातव्य
दातव्ये
दातव्यानि
ద్వితీయా
दातव्यम्
दातव्ये
दातव्यानि
తృతీయా
दातव्येन
दातव्याभ्याम्
दातव्यैः
చతుర్థీ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
పంచమీ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
షష్ఠీ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
సప్తమీ
दातव्ये
दातव्ययोः
दातव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
दातव्यम्
दातव्ये
दातव्यानि
సంబోధన
दातव्य
दातव्ये
दातव्यानि
ద్వితీయా
दातव्यम्
दातव्ये
दातव्यानि
తృతీయా
दातव्येन
दातव्याभ्याम्
दातव्यैः
చతుర్థీ
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
పంచమీ
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
షష్ఠీ
दातव्यस्य
दातव्ययोः
दातव्यानाम्
సప్తమీ
दातव्ये
दातव्ययोः
दातव्येषु
ఇతరులు