Declension of दन्त
(Masculine)
Singular
Dual
Plural
Nominative
दन्तः
दन्तौ
दन्ताः
Vocative
दन्त
दन्तौ
दन्ताः
Accusative
दन्तम्
दन्तौ
दतः / दन्तान्
Instrumental
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
Dative
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
Ablative
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
Genitive
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
Locative
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु
Sing.
Dual
Plu.
Nomin.
दन्तः
दन्तौ
दन्ताः
Vocative
दन्त
दन्तौ
दन्ताः
Accus.
दन्तम्
दन्तौ
दतः / दन्तान्
Instrum.
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
Dative
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
Ablative
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
Genitive
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
Locative
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु