Declension of दद
(Masculine)
Singular
Dual
Plural
Nominative
ददः
ददौ
ददाः
Vocative
दद
ददौ
ददाः
Accusative
ददम्
ददौ
ददान्
Instrumental
ददेन
ददाभ्याम्
ददैः
Dative
ददाय
ददाभ्याम्
ददेभ्यः
Ablative
ददात् / ददाद्
ददाभ्याम्
ददेभ्यः
Genitive
ददस्य
ददयोः
ददानाम्
Locative
ददे
ददयोः
ददेषु
Sing.
Dual
Plu.
Nomin.
ददः
ददौ
ददाः
Vocative
दद
ददौ
ददाः
Accus.
ददम्
ददौ
ददान्
Instrum.
ददेन
ददाभ्याम्
ददैः
Dative
ददाय
ददाभ्याम्
ददेभ्यः
Ablative
ददात् / ददाद्
ददाभ्याम्
ददेभ्यः
Genitive
ददस्य
ददयोः
ददानाम्
Locative
ददे
ददयोः
ददेषु
Others