दद् + सन् + णिच् ধাতু রূপ - ददँ दाने - भ्वादिः - কর্মণি প্রয়োগ আত্মনে পদ
লট্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লিট্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লুট্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লৃট্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লোট্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লঙ্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
বিধিলিঙ্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
আশীর্লিঙ্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লুঙ্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লৃঙ্ লকার
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
লট্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिष्यते
दिददिष्येते
दिददिष्यन्ते
মধ্যম
दिददिष्यसे
दिददिष्येथे
दिददिष्यध्वे
উত্তম
दिददिष्ये
दिददिष्यावहे
दिददिष्यामहे
লিট্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूवे / दिददिषयांबभूवे / दिददिषयामाहे
दिददिषयाञ्चक्राते / दिददिषयांचक्राते / दिददिषयाम्बभूवाते / दिददिषयांबभूवाते / दिददिषयामासाते
दिददिषयाञ्चक्रिरे / दिददिषयांचक्रिरे / दिददिषयाम्बभूविरे / दिददिषयांबभूविरे / दिददिषयामासिरे
মধ্যম
दिददिषयाञ्चकृषे / दिददिषयांचकृषे / दिददिषयाम्बभूविषे / दिददिषयांबभूविषे / दिददिषयामासिषे
दिददिषयाञ्चक्राथे / दिददिषयांचक्राथे / दिददिषयाम्बभूवाथे / दिददिषयांबभूवाथे / दिददिषयामासाथे
दिददिषयाञ्चकृढ्वे / दिददिषयांचकृढ्वे / दिददिषयाम्बभूविध्वे / दिददिषयांबभूविध्वे / दिददिषयाम्बभूविढ्वे / दिददिषयांबभूविढ्वे / दिददिषयामासिध्वे
উত্তম
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूवे / दिददिषयांबभूवे / दिददिषयामाहे
दिददिषयाञ्चकृवहे / दिददिषयांचकृवहे / दिददिषयाम्बभूविवहे / दिददिषयांबभूविवहे / दिददिषयामासिवहे
दिददिषयाञ्चकृमहे / दिददिषयांचकृमहे / दिददिषयाम्बभूविमहे / दिददिषयांबभूविमहे / दिददिषयामासिमहे
লুট্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिषिता / दिददिषयिता
दिददिषितारौ / दिददिषयितारौ
दिददिषितारः / दिददिषयितारः
মধ্যম
दिददिषितासे / दिददिषयितासे
दिददिषितासाथे / दिददिषयितासाथे
दिददिषिताध्वे / दिददिषयिताध्वे
উত্তম
दिददिषिताहे / दिददिषयिताहे
दिददिषितास्वहे / दिददिषयितास्वहे
दिददिषितास्महे / दिददिषयितास्महे
লৃট্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिषिष्यते / दिददिषयिष्यते
दिददिषिष्येते / दिददिषयिष्येते
दिददिषिष्यन्ते / दिददिषयिष्यन्ते
মধ্যম
दिददिषिष्यसे / दिददिषयिष्यसे
दिददिषिष्येथे / दिददिषयिष्येथे
दिददिषिष्यध्वे / दिददिषयिष्यध्वे
উত্তম
दिददिषिष्ये / दिददिषयिष्ये
दिददिषिष्यावहे / दिददिषयिष्यावहे
दिददिषिष्यामहे / दिददिषयिष्यामहे
লোট্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिष्यताम्
दिददिष्येताम्
दिददिष्यन्ताम्
মধ্যম
दिददिष्यस्व
दिददिष्येथाम्
दिददिष्यध्वम्
উত্তম
दिददिष्यै
दिददिष्यावहै
दिददिष्यामहै
লঙ্ লকার
এক
দ্বিবচন
বহু.
প্রথম
अदिददिष्यत
अदिददिष्येताम्
अदिददिष्यन्त
মধ্যম
अदिददिष्यथाः
अदिददिष्येथाम्
अदिददिष्यध्वम्
উত্তম
अदिददिष्ये
अदिददिष्यावहि
अदिददिष्यामहि
বিধিলিঙ্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिष्येत
दिददिष्येयाताम्
दिददिष्येरन्
মধ্যম
दिददिष्येथाः
दिददिष्येयाथाम्
दिददिष्येध्वम्
উত্তম
दिददिष्येय
दिददिष्येवहि
दिददिष्येमहि
আশীর্লিঙ্ লকার
এক
দ্বিবচন
বহু.
প্রথম
दिददिषिषीष्ट / दिददिषयिषीष्ट
दिददिषिषीयास्ताम् / दिददिषयिषीयास्ताम्
दिददिषिषीरन् / दिददिषयिषीरन्
মধ্যম
दिददिषिषीष्ठाः / दिददिषयिषीष्ठाः
दिददिषिषीयास्थाम् / दिददिषयिषीयास्थाम्
दिददिषिषीध्वम् / दिददिषयिषीढ्वम् / दिददिषयिषीध्वम्
উত্তম
दिददिषिषीय / दिददिषयिषीय
दिददिषिषीवहि / दिददिषयिषीवहि
दिददिषिषीमहि / दिददिषयिषीमहि
লুঙ্ লকার
এক
দ্বিবচন
বহু.
প্রথম
अदिददिषि
अदिददिषिषाताम् / अदिददिषयिषाताम्
अदिददिषिषत / अदिददिषयिषत
মধ্যম
अदिददिषिष्ठाः / अदिददिषयिष्ठाः
अदिददिषिषाथाम् / अदिददिषयिषाथाम्
अदिददिषिढ्वम् / अदिददिषयिढ्वम् / अदिददिषयिध्वम्
উত্তম
अदिददिषिषि / अदिददिषयिषि
अदिददिषिष्वहि / अदिददिषयिष्वहि
अदिददिषिष्महि / अदिददिषयिष्महि
লৃঙ্ লকার
এক
দ্বিবচন
বহু.
প্রথম
अदिददिषिष्यत / अदिददिषयिष्यत
अदिददिषिष्येताम् / अदिददिषयिष्येताम्
अदिददिषिष्यन्त / अदिददिषयिष्यन्त
মধ্যম
अदिददिषिष्यथाः / अदिददिषयिष्यथाः
अदिददिषिष्येथाम् / अदिददिषयिष्येथाम्
अदिददिषिष्यध्वम् / अदिददिषयिष्यध्वम्
উত্তম
अदिददिषिष्ये / अदिददिषयिष्ये
अदिददिषिष्यावहि / अदिददिषयिष्यावहि
अदिददिषिष्यामहि / अदिददिषयिष्यामहि