चोर শব্দ রূপ

(ক্লিবলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
चोरम्
चोरे
चोराणि
সম্বোধন
चोर
चोरे
चोराणि
দ্বিতীয়া
चोरम्
चोरे
चोराणि
তৃতীয়া
चोरेण
चोराभ्याम्
चोरैः
চতুর্থী
चोराय
चोराभ्याम्
चोरेभ्यः
পঞ্চমী
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ষষ্ঠী
चोरस्य
चोरयोः
चोराणाम्
সপ্তমী
चोरे
चोरयोः
चोरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
चोरम्
चोरे
चोराणि
সম্বোধন
चोर
चोरे
चोराणि
দ্বিতীয়া
चोरम्
चोरे
चोराणि
তৃতীয়া
चोरेण
चोराभ्याम्
चोरैः
চতুর্থী
चोराय
चोराभ्याम्
चोरेभ्यः
পঞ্চমী
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ষষ্ঠী
चोरस्य
चोरयोः
चोराणाम्
সপ্তমী
चोरे
चोरयोः
चोरेषु


অন্যান্য