Declension of ग्रामडता

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
ग्रामडता
ग्रामडते
ग्रामडताः
Vocative
ग्रामडते
ग्रामडते
ग्रामडताः
Accusative
ग्रामडताम्
ग्रामडते
ग्रामडताः
Instrumental
ग्रामडतया
ग्रामडताभ्याम्
ग्रामडताभिः
Dative
ग्रामडतायै
ग्रामडताभ्याम्
ग्रामडताभ्यः
Ablative
ग्रामडतायाः
ग्रामडताभ्याम्
ग्रामडताभ्यः
Genitive
ग्रामडतायाः
ग्रामडतयोः
ग्रामडतानाम्
Locative
ग्रामडतायाम्
ग्रामडतयोः
ग्रामडतासु
 
Sing.
Dual
Plu.
Nomin.
ग्रामडता
ग्रामडते
ग्रामडताः
Vocative
ग्रामडते
ग्रामडते
ग्रामडताः
Accus.
ग्रामडताम्
ग्रामडते
ग्रामडताः
Instrum.
ग्रामडतया
ग्रामडताभ्याम्
ग्रामडताभिः
Dative
ग्रामडतायै
ग्रामडताभ्याम्
ग्रामडताभ्यः
Ablative
ग्रामडतायाः
ग्रामडताभ्याम्
ग्रामडताभ्यः
Genitive
ग्रामडतायाः
ग्रामडतयोः
ग्रामडतानाम्
Locative
ग्रामडतायाम्
ग्रामडतयोः
ग्रामडतासु