Declension of गाधमान
(Masculine)
Singular
Dual
Plural
Nominative
गाधमानः
गाधमानौ
गाधमानाः
Vocative
गाधमान
गाधमानौ
गाधमानाः
Accusative
गाधमानम्
गाधमानौ
गाधमानान्
Instrumental
गाधमानेन
गाधमानाभ्याम्
गाधमानैः
Dative
गाधमानाय
गाधमानाभ्याम्
गाधमानेभ्यः
Ablative
गाधमानात् / गाधमानाद्
गाधमानाभ्याम्
गाधमानेभ्यः
Genitive
गाधमानस्य
गाधमानयोः
गाधमानानाम्
Locative
गाधमाने
गाधमानयोः
गाधमानेषु
Sing.
Dual
Plu.
Nomin.
गाधमानः
गाधमानौ
गाधमानाः
Vocative
गाधमान
गाधमानौ
गाधमानाः
Accus.
गाधमानम्
गाधमानौ
गाधमानान्
Instrum.
गाधमानेन
गाधमानाभ्याम्
गाधमानैः
Dative
गाधमानाय
गाधमानाभ्याम्
गाधमानेभ्यः
Ablative
गाधमानात् / गाधमानाद्
गाधमानाभ्याम्
गाधमानेभ्यः
Genitive
गाधमानस्य
गाधमानयोः
गाधमानानाम्
Locative
गाधमाने
गाधमानयोः
गाधमानेषु
Others