Declension of कननीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कननीयः
कननीयौ
कननीयाः
Vocative
कननीय
कननीयौ
कननीयाः
Accusative
कननीयम्
कननीयौ
कननीयान्
Instrumental
कननीयेन
कननीयाभ्याम्
कननीयैः
Dative
कननीयाय
कननीयाभ्याम्
कननीयेभ्यः
Ablative
कननीयात् / कननीयाद्
कननीयाभ्याम्
कननीयेभ्यः
Genitive
कननीयस्य
कननीययोः
कननीयानाम्
Locative
कननीये
कननीययोः
कननीयेषु
 
Sing.
Dual
Plu.
Nomin.
कननीयः
कननीयौ
कननीयाः
Vocative
कननीय
कननीयौ
कननीयाः
Accus.
कननीयम्
कननीयौ
कननीयान्
Instrum.
कननीयेन
कननीयाभ्याम्
कननीयैः
Dative
कननीयाय
कननीयाभ्याम्
कननीयेभ्यः
Ablative
कननीयात् / कननीयाद्
कननीयाभ्याम्
कननीयेभ्यः
Genitive
कननीयस्य
कननीययोः
कननीयानाम्
Locative
कननीये
कननीययोः
कननीयेषु


Others