Declension of कद

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कदः
कदौ
कदाः
Vocative
कद
कदौ
कदाः
Accusative
कदम्
कदौ
कदान्
Instrumental
कदेन
कदाभ्याम्
कदैः
Dative
कदाय
कदाभ्याम्
कदेभ्यः
Ablative
कदात् / कदाद्
कदाभ्याम्
कदेभ्यः
Genitive
कदस्य
कदयोः
कदानाम्
Locative
कदे
कदयोः
कदेषु
 
Sing.
Dual
Plu.
Nomin.
कदः
कदौ
कदाः
Vocative
कद
कदौ
कदाः
Accus.
कदम्
कदौ
कदान्
Instrum.
कदेन
कदाभ्याम्
कदैः
Dative
कदाय
कदाभ्याम्
कदेभ्यः
Ablative
कदात् / कदाद्
कदाभ्याम्
कदेभ्यः
Genitive
कदस्य
कदयोः
कदानाम्
Locative
कदे
कदयोः
कदेषु


Others