Declension of कदनीय
(Masculine)
Singular
Dual
Plural
Nominative
कदनीयः
कदनीयौ
कदनीयाः
Vocative
कदनीय
कदनीयौ
कदनीयाः
Accusative
कदनीयम्
कदनीयौ
कदनीयान्
Instrumental
कदनीयेन
कदनीयाभ्याम्
कदनीयैः
Dative
कदनीयाय
कदनीयाभ्याम्
कदनीयेभ्यः
Ablative
कदनीयात् / कदनीयाद्
कदनीयाभ्याम्
कदनीयेभ्यः
Genitive
कदनीयस्य
कदनीययोः
कदनीयानाम्
Locative
कदनीये
कदनीययोः
कदनीयेषु
Sing.
Dual
Plu.
Nomin.
कदनीयः
कदनीयौ
कदनीयाः
Vocative
कदनीय
कदनीयौ
कदनीयाः
Accus.
कदनीयम्
कदनीयौ
कदनीयान्
Instrum.
कदनीयेन
कदनीयाभ्याम्
कदनीयैः
Dative
कदनीयाय
कदनीयाभ्याम्
कदनीयेभ्यः
Ablative
कदनीयात् / कदनीयाद्
कदनीयाभ्याम्
कदनीयेभ्यः
Genitive
कदनीयस्य
कदनीययोः
कदनीयानाम्
Locative
कदनीये
कदनीययोः
कदनीयेषु
Others