Declension of कथयमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कथयमानः
कथयमानौ
कथयमानाः
Vocative
कथयमान
कथयमानौ
कथयमानाः
Accusative
कथयमानम्
कथयमानौ
कथयमानान्
Instrumental
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
Dative
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
Ablative
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
Genitive
कथयमानस्य
कथयमानयोः
कथयमानानाम्
Locative
कथयमाने
कथयमानयोः
कथयमानेषु
 
Sing.
Dual
Plu.
Nomin.
कथयमानः
कथयमानौ
कथयमानाः
Vocative
कथयमान
कथयमानौ
कथयमानाः
Accus.
कथयमानम्
कथयमानौ
कथयमानान्
Instrum.
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
Dative
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
Ablative
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
Genitive
कथयमानस्य
कथयमानयोः
कथयमानानाम्
Locative
कथयमाने
कथयमानयोः
कथयमानेषु


Others