Declension of कत

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कतः
कतौ
कताः
Vocative
कत
कतौ
कताः
Accusative
कतम्
कतौ
कतान्
Instrumental
कतेन
कताभ्याम्
कतैः
Dative
कताय
कताभ्याम्
कतेभ्यः
Ablative
कतात् / कताद्
कताभ्याम्
कतेभ्यः
Genitive
कतस्य
कतयोः
कतानाम्
Locative
कते
कतयोः
कतेषु
 
Sing.
Dual
Plu.
Nomin.
कतः
कतौ
कताः
Vocative
कत
कतौ
कताः
Accus.
कतम्
कतौ
कतान्
Instrum.
कतेन
कताभ्याम्
कतैः
Dative
कताय
कताभ्याम्
कतेभ्यः
Ablative
कतात् / कताद्
कताभ्याम्
कतेभ्यः
Genitive
कतस्य
कतयोः
कतानाम्
Locative
कते
कतयोः
कतेषु