Declension of कड

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कडः
कडौ
कडाः
Vocative
कड
कडौ
कडाः
Accusative
कडम्
कडौ
कडान्
Instrumental
कडेन
कडाभ्याम्
कडैः
Dative
कडाय
कडाभ्याम्
कडेभ्यः
Ablative
कडात् / कडाद्
कडाभ्याम्
कडेभ्यः
Genitive
कडस्य
कडयोः
कडानाम्
Locative
कडे
कडयोः
कडेषु
 
Sing.
Dual
Plu.
Nomin.
कडः
कडौ
कडाः
Vocative
कड
कडौ
कडाः
Accus.
कडम्
कडौ
कडान्
Instrum.
कडेन
कडाभ्याम्
कडैः
Dative
कडाय
कडाभ्याम्
कडेभ्यः
Ablative
कडात् / कडाद्
कडाभ्याम्
कडेभ्यः
Genitive
कडस्य
कडयोः
कडानाम्
Locative
कडे
कडयोः
कडेषु


Others