Declension of कडङ्कर

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कडङ्करः
कडङ्करौ
कडङ्कराः
Vocative
कडङ्कर
कडङ्करौ
कडङ्कराः
Accusative
कडङ्करम्
कडङ्करौ
कडङ्करान्
Instrumental
कडङ्करेण
कडङ्कराभ्याम्
कडङ्करैः
Dative
कडङ्कराय
कडङ्कराभ्याम्
कडङ्करेभ्यः
Ablative
कडङ्करात् / कडङ्कराद्
कडङ्कराभ्याम्
कडङ्करेभ्यः
Genitive
कडङ्करस्य
कडङ्करयोः
कडङ्कराणाम्
Locative
कडङ्करे
कडङ्करयोः
कडङ्करेषु
 
Sing.
Dual
Plu.
Nomin.
कडङ्करः
कडङ्करौ
कडङ्कराः
Vocative
कडङ्कर
कडङ्करौ
कडङ्कराः
Accus.
कडङ्करम्
कडङ्करौ
कडङ्करान्
Instrum.
कडङ्करेण
कडङ्कराभ्याम्
कडङ्करैः
Dative
कडङ्कराय
कडङ्कराभ्याम्
कडङ्करेभ्यः
Ablative
कडङ्करात् / कडङ्कराद्
कडङ्कराभ्याम्
कडङ्करेभ्यः
Genitive
कडङ्करस्य
कडङ्करयोः
कडङ्कराणाम्
Locative
कडङ्करे
कडङ्करयोः
कडङ्करेषु