कटु શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कटुः
कटू
कटवः
સંબોધન
कटो
कटू
कटवः
દ્વિતીયા
कटुम्
कटू
कटूः
તૃતીયા
कट्वा
कटुभ्याम्
कटुभिः
ચતુર્થી
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
પંચમી
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
ષષ્ઠી
कट्वाः / कटोः
कट्वोः
कटूनाम्
સપ્તમી
कट्वाम् / कटौ
कट्वोः
कटुषु
એક.
દ્વિ
બહુ.
પ્રથમા
कटुः
कटू
कटवः
સંબોધન
कटो
कटू
कटवः
દ્વિતીયા
कटुम्
कटू
कटूः
તૃતીયા
कट्वा
कटुभ्याम्
कटुभिः
ચતુર્થી
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
પંચમી
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
ષષ્ઠી
कट्वाः / कटोः
कट्वोः
कटूनाम्
સપ્તમી
कट्वाम् / कटौ
कट्वोः
कटुषु
અન્ય