कटु શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कटु
कटुनी
कटूनि
સંબોધન
कटो / कटु
कटुनी
कटूनि
દ્વિતીયા
कटु
कटुनी
कटूनि
તૃતીયા
कटुना
कटुभ्याम्
कटुभिः
ચતુર્થી
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
પંચમી
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
ષષ્ઠી
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
સપ્તમી
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
એક.
દ્વિ
બહુ.
પ્રથમા
कटु
कटुनी
कटूनि
સંબોધન
कटो / कटु
कटुनी
कटूनि
દ્વિતીયા
कटु
कटुनी
कटूनि
તૃતીયા
कटुना
कटुभ्याम्
कटुभिः
ચતુર્થી
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
પંચમી
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
ષષ્ઠી
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
સપ્તમી
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
અન્ય