Declension of कञ्च्य
(Masculine)
Singular
Dual
Plural
Nominative
कञ्च्यः
कञ्च्यौ
कञ्च्याः
Vocative
कञ्च्य
कञ्च्यौ
कञ्च्याः
Accusative
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
Instrumental
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
Dative
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
Ablative
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
Genitive
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
Locative
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु
Sing.
Dual
Plu.
Nomin.
कञ्च्यः
कञ्च्यौ
कञ्च्याः
Vocative
कञ्च्य
कञ्च्यौ
कञ्च्याः
Accus.
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
Instrum.
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
Dative
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
Ablative
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
Genitive
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
Locative
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु
Others