Declension of कञ्चक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कञ्चकः
कञ्चकौ
कञ्चकाः
Vocative
कञ्चक
कञ्चकौ
कञ्चकाः
Accusative
कञ्चकम्
कञ्चकौ
कञ्चकान्
Instrumental
कञ्चकेन
कञ्चकाभ्याम्
कञ्चकैः
Dative
कञ्चकाय
कञ्चकाभ्याम्
कञ्चकेभ्यः
Ablative
कञ्चकात् / कञ्चकाद्
कञ्चकाभ्याम्
कञ्चकेभ्यः
Genitive
कञ्चकस्य
कञ्चकयोः
कञ्चकानाम्
Locative
कञ्चके
कञ्चकयोः
कञ्चकेषु
 
Sing.
Dual
Plu.
Nomin.
कञ्चकः
कञ्चकौ
कञ्चकाः
Vocative
कञ्चक
कञ्चकौ
कञ्चकाः
Accus.
कञ्चकम्
कञ्चकौ
कञ्चकान्
Instrum.
कञ्चकेन
कञ्चकाभ्याम्
कञ्चकैः
Dative
कञ्चकाय
कञ्चकाभ्याम्
कञ्चकेभ्यः
Ablative
कञ्चकात् / कञ्चकाद्
कञ्चकाभ्याम्
कञ्चकेभ्यः
Genitive
कञ्चकस्य
कञ्चकयोः
कञ्चकानाम्
Locative
कञ्चके
कञ्चकयोः
कञ्चकेषु


Others