Declension of कङ्कक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
कङ्ककः
कङ्ककौ
कङ्ककाः
Vocative
कङ्कक
कङ्ककौ
कङ्ककाः
Accusative
कङ्ककम्
कङ्ककौ
कङ्ककान्
Instrumental
कङ्ककेन
कङ्ककाभ्याम्
कङ्ककैः
Dative
कङ्ककाय
कङ्ककाभ्याम्
कङ्ककेभ्यः
Ablative
कङ्ककात् / कङ्ककाद्
कङ्ककाभ्याम्
कङ्ककेभ्यः
Genitive
कङ्ककस्य
कङ्ककयोः
कङ्ककानाम्
Locative
कङ्कके
कङ्ककयोः
कङ्ककेषु
 
Sing.
Dual
Plu.
Nomin.
कङ्ककः
कङ्ककौ
कङ्ककाः
Vocative
कङ्कक
कङ्ककौ
कङ्ककाः
Accus.
कङ्ककम्
कङ्ककौ
कङ्ककान्
Instrum.
कङ्ककेन
कङ्ककाभ्याम्
कङ्ककैः
Dative
कङ्ककाय
कङ्ककाभ्याम्
कङ्ककेभ्यः
Ablative
कङ्ककात् / कङ्ककाद्
कङ्ककाभ्याम्
कङ्ककेभ्यः
Genitive
कङ्ककस्य
कङ्ककयोः
कङ्ककानाम्
Locative
कङ्कके
कङ्ककयोः
कङ्ककेषु


Others