Declension of ऐकशतिक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
ऐकशतिकः
ऐकशतिकौ
ऐकशतिकाः
Vocative
ऐकशतिक
ऐकशतिकौ
ऐकशतिकाः
Accusative
ऐकशतिकम्
ऐकशतिकौ
ऐकशतिकान्
Instrumental
ऐकशतिकेन
ऐकशतिकाभ्याम्
ऐकशतिकैः
Dative
ऐकशतिकाय
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
Ablative
ऐकशतिकात् / ऐकशतिकाद्
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
Genitive
ऐकशतिकस्य
ऐकशतिकयोः
ऐकशतिकानाम्
Locative
ऐकशतिके
ऐकशतिकयोः
ऐकशतिकेषु
 
Sing.
Dual
Plu.
Nomin.
ऐकशतिकः
ऐकशतिकौ
ऐकशतिकाः
Vocative
ऐकशतिक
ऐकशतिकौ
ऐकशतिकाः
Accus.
ऐकशतिकम्
ऐकशतिकौ
ऐकशतिकान्
Instrum.
ऐकशतिकेन
ऐकशतिकाभ्याम्
ऐकशतिकैः
Dative
ऐकशतिकाय
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
Ablative
ऐकशतिकात् / ऐकशतिकाद्
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
Genitive
ऐकशतिकस्य
ऐकशतिकयोः
ऐकशतिकानाम्
Locative
ऐकशतिके
ऐकशतिकयोः
ऐकशतिकेषु


Others