Declension of ईञ्जमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
ईञ्जमानः
ईञ्जमानौ
ईञ्जमानाः
Vocative
ईञ्जमान
ईञ्जमानौ
ईञ्जमानाः
Accusative
ईञ्जमानम्
ईञ्जमानौ
ईञ्जमानान्
Instrumental
ईञ्जमानेन
ईञ्जमानाभ्याम्
ईञ्जमानैः
Dative
ईञ्जमानाय
ईञ्जमानाभ्याम्
ईञ्जमानेभ्यः
Ablative
ईञ्जमानात् / ईञ्जमानाद्
ईञ्जमानाभ्याम्
ईञ्जमानेभ्यः
Genitive
ईञ्जमानस्य
ईञ्जमानयोः
ईञ्जमानानाम्
Locative
ईञ्जमाने
ईञ्जमानयोः
ईञ्जमानेषु
 
Sing.
Dual
Plu.
Nomin.
ईञ्जमानः
ईञ्जमानौ
ईञ्जमानाः
Vocative
ईञ्जमान
ईञ्जमानौ
ईञ्जमानाः
Accus.
ईञ्जमानम्
ईञ्जमानौ
ईञ्जमानान्
Instrum.
ईञ्जमानेन
ईञ्जमानाभ्याम्
ईञ्जमानैः
Dative
ईञ्जमानाय
ईञ्जमानाभ्याम्
ईञ्जमानेभ्यः
Ablative
ईञ्जमानात् / ईञ्जमानाद्
ईञ्जमानाभ्याम्
ईञ्जमानेभ्यः
Genitive
ईञ्जमानस्य
ईञ्जमानयोः
ईञ्जमानानाम्
Locative
ईञ्जमाने
ईञ्जमानयोः
ईञ्जमानेषु


Others