Declension of ईखक
(Masculine)
Singular
Dual
Plural
Nominative
ईखकः
ईखकौ
ईखकाः
Vocative
ईखक
ईखकौ
ईखकाः
Accusative
ईखकम्
ईखकौ
ईखकान्
Instrumental
ईखकेन
ईखकाभ्याम्
ईखकैः
Dative
ईखकाय
ईखकाभ्याम्
ईखकेभ्यः
Ablative
ईखकात् / ईखकाद्
ईखकाभ्याम्
ईखकेभ्यः
Genitive
ईखकस्य
ईखकयोः
ईखकानाम्
Locative
ईखके
ईखकयोः
ईखकेषु
Sing.
Dual
Plu.
Nomin.
ईखकः
ईखकौ
ईखकाः
Vocative
ईखक
ईखकौ
ईखकाः
Accus.
ईखकम्
ईखकौ
ईखकान्
Instrum.
ईखकेन
ईखकाभ्याम्
ईखकैः
Dative
ईखकाय
ईखकाभ्याम्
ईखकेभ्यः
Ablative
ईखकात् / ईखकाद्
ईखकाभ्याम्
ईखकेभ्यः
Genitive
ईखकस्य
ईखकयोः
ईखकानाम्
Locative
ईखके
ईखकयोः
ईखकेषु
Others