Declension of आसदमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
आसदमानः
आसदमानौ
आसदमानाः
Vocative
आसदमान
आसदमानौ
आसदमानाः
Accusative
आसदमानम्
आसदमानौ
आसदमानान्
Instrumental
आसदमानेन
आसदमानाभ्याम्
आसदमानैः
Dative
आसदमानाय
आसदमानाभ्याम्
आसदमानेभ्यः
Ablative
आसदमानात् / आसदमानाद्
आसदमानाभ्याम्
आसदमानेभ्यः
Genitive
आसदमानस्य
आसदमानयोः
आसदमानानाम्
Locative
आसदमाने
आसदमानयोः
आसदमानेषु
 
Sing.
Dual
Plu.
Nomin.
आसदमानः
आसदमानौ
आसदमानाः
Vocative
आसदमान
आसदमानौ
आसदमानाः
Accus.
आसदमानम्
आसदमानौ
आसदमानान्
Instrum.
आसदमानेन
आसदमानाभ्याम्
आसदमानैः
Dative
आसदमानाय
आसदमानाभ्याम्
आसदमानेभ्यः
Ablative
आसदमानात् / आसदमानाद्
आसदमानाभ्याम्
आसदमानेभ्यः
Genitive
आसदमानस्य
आसदमानयोः
आसदमानानाम्
Locative
आसदमाने
आसदमानयोः
आसदमानेषु


Others