Declension of आशन
(Masculine)
Singular
Dual
Plural
Nominative
आशनः
आशनौ
आशनाः
Vocative
आशन
आशनौ
आशनाः
Accusative
आशनम्
आशनौ
आशनान्
Instrumental
आशनेन
आशनाभ्याम्
आशनैः
Dative
आशनाय
आशनाभ्याम्
आशनेभ्यः
Ablative
आशनात् / आशनाद्
आशनाभ्याम्
आशनेभ्यः
Genitive
आशनस्य
आशनयोः
आशनानाम्
Locative
आशने
आशनयोः
आशनेषु
Sing.
Dual
Plu.
Nomin.
आशनः
आशनौ
आशनाः
Vocative
आशन
आशनौ
आशनाः
Accus.
आशनम्
आशनौ
आशनान्
Instrum.
आशनेन
आशनाभ्याम्
आशनैः
Dative
आशनाय
आशनाभ्याम्
आशनेभ्यः
Ablative
आशनात् / आशनाद्
आशनाभ्याम्
आशनेभ्यः
Genitive
आशनस्य
आशनयोः
आशनानाम्
Locative
आशने
आशनयोः
आशनेषु
Others