Declension of आवसान
(Masculine)
Singular
Dual
Plural
Nominative
आवसानः
आवसानौ
आवसानाः
Vocative
आवसान
आवसानौ
आवसानाः
Accusative
आवसानम्
आवसानौ
आवसानान्
Instrumental
आवसानेन
आवसानाभ्याम्
आवसानैः
Dative
आवसानाय
आवसानाभ्याम्
आवसानेभ्यः
Ablative
आवसानात् / आवसानाद्
आवसानाभ्याम्
आवसानेभ्यः
Genitive
आवसानस्य
आवसानयोः
आवसानानाम्
Locative
आवसाने
आवसानयोः
आवसानेषु
Sing.
Dual
Plu.
Nomin.
आवसानः
आवसानौ
आवसानाः
Vocative
आवसान
आवसानौ
आवसानाः
Accus.
आवसानम्
आवसानौ
आवसानान्
Instrum.
आवसानेन
आवसानाभ्याम्
आवसानैः
Dative
आवसानाय
आवसानाभ्याम्
आवसानेभ्यः
Ablative
आवसानात् / आवसानाद्
आवसानाभ्याम्
आवसानेभ्यः
Genitive
आवसानस्य
आवसानयोः
आवसानानाम्
Locative
आवसाने
आवसानयोः
आवसानेषु
Others