Declension of आल

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
आलः
आलौ
आलाः
Vocative
आल
आलौ
आलाः
Accusative
आलम्
आलौ
आलान्
Instrumental
आलेन
आलाभ्याम्
आलैः
Dative
आलाय
आलाभ्याम्
आलेभ्यः
Ablative
आलात् / आलाद्
आलाभ्याम्
आलेभ्यः
Genitive
आलस्य
आलयोः
आलानाम्
Locative
आले
आलयोः
आलेषु
 
Sing.
Dual
Plu.
Nomin.
आलः
आलौ
आलाः
Vocative
आल
आलौ
आलाः
Accus.
आलम्
आलौ
आलान्
Instrum.
आलेन
आलाभ्याम्
आलैः
Dative
आलाय
आलाभ्याम्
आलेभ्यः
Ablative
आलात् / आलाद्
आलाभ्याम्
आलेभ्यः
Genitive
आलस्य
आलयोः
आलानाम्
Locative
आले
आलयोः
आलेषु