Declension of आयक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
आयकः
आयकौ
आयकाः
Vocative
आयक
आयकौ
आयकाः
Accusative
आयकम्
आयकौ
आयकान्
Instrumental
आयकेन
आयकाभ्याम्
आयकैः
Dative
आयकाय
आयकाभ्याम्
आयकेभ्यः
Ablative
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
Genitive
आयकस्य
आयकयोः
आयकानाम्
Locative
आयके
आयकयोः
आयकेषु
 
Sing.
Dual
Plu.
Nomin.
आयकः
आयकौ
आयकाः
Vocative
आयक
आयकौ
आयकाः
Accus.
आयकम्
आयकौ
आयकान्
Instrum.
आयकेन
आयकाभ्याम्
आयकैः
Dative
आयकाय
आयकाभ्याम्
आयकेभ्यः
Ablative
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
Genitive
आयकस्य
आयकयोः
आयकानाम्
Locative
आयके
आयकयोः
आयकेषु


Others