Declension of आमयितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
आमयितव्यः
आमयितव्यौ
आमयितव्याः
Vocative
आमयितव्य
आमयितव्यौ
आमयितव्याः
Accusative
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
Instrumental
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
Dative
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
Ablative
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
Genitive
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
Locative
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
आमयितव्यः
आमयितव्यौ
आमयितव्याः
Vocative
आमयितव्य
आमयितव्यौ
आमयितव्याः
Accus.
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
Instrum.
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
Dative
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
Ablative
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
Genitive
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
Locative
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु


Others