Declension of आमक
(Masculine)
Singular
Dual
Plural
Nominative
आमकः
आमकौ
आमकाः
Vocative
आमक
आमकौ
आमकाः
Accusative
आमकम्
आमकौ
आमकान्
Instrumental
आमकेन
आमकाभ्याम्
आमकैः
Dative
आमकाय
आमकाभ्याम्
आमकेभ्यः
Ablative
आमकात् / आमकाद्
आमकाभ्याम्
आमकेभ्यः
Genitive
आमकस्य
आमकयोः
आमकानाम्
Locative
आमके
आमकयोः
आमकेषु
Sing.
Dual
Plu.
Nomin.
आमकः
आमकौ
आमकाः
Vocative
आमक
आमकौ
आमकाः
Accus.
आमकम्
आमकौ
आमकान्
Instrum.
आमकेन
आमकाभ्याम्
आमकैः
Dative
आमकाय
आमकाभ्याम्
आमकेभ्यः
Ablative
आमकात् / आमकाद्
आमकाभ्याम्
आमकेभ्यः
Genitive
आमकस्य
आमकयोः
आमकानाम्
Locative
आमके
आमकयोः
आमकेषु
Others