Declension of आपयमान
(Masculine)
Singular
Dual
Plural
Nominative
आपयमानः
आपयमानौ
आपयमानाः
Vocative
आपयमान
आपयमानौ
आपयमानाः
Accusative
आपयमानम्
आपयमानौ
आपयमानान्
Instrumental
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
Dative
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
Ablative
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
Genitive
आपयमानस्य
आपयमानयोः
आपयमानानाम्
Locative
आपयमाने
आपयमानयोः
आपयमानेषु
Sing.
Dual
Plu.
Nomin.
आपयमानः
आपयमानौ
आपयमानाः
Vocative
आपयमान
आपयमानौ
आपयमानाः
Accus.
आपयमानम्
आपयमानौ
आपयमानान्
Instrum.
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
Dative
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
Ablative
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
Genitive
आपयमानस्य
आपयमानयोः
आपयमानानाम्
Locative
आपयमाने
आपयमानयोः
आपयमानेषु
Others