Declension of आपमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
आपमानः
आपमानौ
आपमानाः
Vocative
आपमान
आपमानौ
आपमानाः
Accusative
आपमानम्
आपमानौ
आपमानान्
Instrumental
आपमानेन
आपमानाभ्याम्
आपमानैः
Dative
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
Ablative
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
Genitive
आपमानस्य
आपमानयोः
आपमानानाम्
Locative
आपमाने
आपमानयोः
आपमानेषु
 
Sing.
Dual
Plu.
Nomin.
आपमानः
आपमानौ
आपमानाः
Vocative
आपमान
आपमानौ
आपमानाः
Accus.
आपमानम्
आपमानौ
आपमानान्
Instrum.
आपमानेन
आपमानाभ्याम्
आपमानैः
Dative
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
Ablative
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
Genitive
आपमानस्य
आपमानयोः
आपमानानाम्
Locative
आपमाने
आपमानयोः
आपमानेषु


Others