अन्तिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्तिकः
अन्तिकौ
अन्तिकाः
సంబోధన
अन्तिक
अन्तिकौ
अन्तिकाः
ద్వితీయా
अन्तिकम्
अन्तिकौ
अन्तिकान्
తృతీయా
अन्तिकेन
अन्तिकाभ्याम्
अन्तिकैः
చతుర్థీ
अन्तिकाय
अन्तिकाभ्याम्
अन्तिकेभ्यः
పంచమీ
अन्तिकात् / अन्तिकाद्
अन्तिकाभ्याम्
अन्तिकेभ्यः
షష్ఠీ
अन्तिकस्य
अन्तिकयोः
अन्तिकानाम्
సప్తమీ
अन्तिके
अन्तिकयोः
अन्तिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्तिकः
अन्तिकौ
अन्तिकाः
సంబోధన
अन्तिक
अन्तिकौ
अन्तिकाः
ద్వితీయా
अन्तिकम्
अन्तिकौ
अन्तिकान्
తృతీయా
अन्तिकेन
अन्तिकाभ्याम्
अन्तिकैः
చతుర్థీ
अन्तिकाय
अन्तिकाभ्याम्
अन्तिकेभ्यः
పంచమీ
अन्तिकात् / अन्तिकाद्
अन्तिकाभ्याम्
अन्तिकेभ्यः
షష్ఠీ
अन्तिकस्य
अन्तिकयोः
अन्तिकानाम्
సప్తమీ
अन्तिके
अन्तिकयोः
अन्तिकेषु
ఇతరులు