Declension of अन्कक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अन्ककः
अन्ककौ
अन्ककाः
Vocative
अन्कक
अन्ककौ
अन्ककाः
Accusative
अन्ककम्
अन्ककौ
अन्ककान्
Instrumental
अन्ककेन
अन्ककाभ्याम्
अन्ककैः
Dative
अन्ककाय
अन्ककाभ्याम्
अन्ककेभ्यः
Ablative
अन्ककात् / अन्ककाद्
अन्ककाभ्याम्
अन्ककेभ्यः
Genitive
अन्ककस्य
अन्ककयोः
अन्ककानाम्
Locative
अन्कके
अन्ककयोः
अन्ककेषु
 
Sing.
Dual
Plu.
Nomin.
अन्ककः
अन्ककौ
अन्ककाः
Vocative
अन्कक
अन्ककौ
अन्ककाः
Accus.
अन्ककम्
अन्ककौ
अन्ककान्
Instrum.
अन्ककेन
अन्ककाभ्याम्
अन्ककैः
Dative
अन्ककाय
अन्ककाभ्याम्
अन्ककेभ्यः
Ablative
अन्ककात् / अन्ककाद्
अन्ककाभ्याम्
अन्ककेभ्यः
Genitive
अन्ककस्य
अन्ककयोः
अन्ककानाम्
Locative
अन्कके
अन्ककयोः
अन्ककेषु


Others