Declension of अनुचारक
(Masculine)
Singular
Dual
Plural
Nominative
अनुचारकः
अनुचारकौ
अनुचारकाः
Vocative
अनुचारक
अनुचारकौ
अनुचारकाः
Accusative
अनुचारकम्
अनुचारकौ
अनुचारकान्
Instrumental
अनुचारकेण
अनुचारकाभ्याम्
अनुचारकैः
Dative
अनुचारकाय
अनुचारकाभ्याम्
अनुचारकेभ्यः
Ablative
अनुचारकात् / अनुचारकाद्
अनुचारकाभ्याम्
अनुचारकेभ्यः
Genitive
अनुचारकस्य
अनुचारकयोः
अनुचारकाणाम्
Locative
अनुचारके
अनुचारकयोः
अनुचारकेषु
Sing.
Dual
Plu.
Nomin.
अनुचारकः
अनुचारकौ
अनुचारकाः
Vocative
अनुचारक
अनुचारकौ
अनुचारकाः
Accus.
अनुचारकम्
अनुचारकौ
अनुचारकान्
Instrum.
अनुचारकेण
अनुचारकाभ्याम्
अनुचारकैः
Dative
अनुचारकाय
अनुचारकाभ्याम्
अनुचारकेभ्यः
Ablative
अनुचारकात् / अनुचारकाद्
अनुचारकाभ्याम्
अनुचारकेभ्यः
Genitive
अनुचारकस्य
अनुचारकयोः
अनुचारकाणाम्
Locative
अनुचारके
अनुचारकयोः
अनुचारकेषु