Declension of अनाहत

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अनाहतः
अनाहतौ
अनाहताः
Vocative
अनाहत
अनाहतौ
अनाहताः
Accusative
अनाहतम्
अनाहतौ
अनाहतान्
Instrumental
अनाहतेन
अनाहताभ्याम्
अनाहतैः
Dative
अनाहताय
अनाहताभ्याम्
अनाहतेभ्यः
Ablative
अनाहतात् / अनाहताद्
अनाहताभ्याम्
अनाहतेभ्यः
Genitive
अनाहतस्य
अनाहतयोः
अनाहतानाम्
Locative
अनाहते
अनाहतयोः
अनाहतेषु
 
Sing.
Dual
Plu.
Nomin.
अनाहतः
अनाहतौ
अनाहताः
Vocative
अनाहत
अनाहतौ
अनाहताः
Accus.
अनाहतम्
अनाहतौ
अनाहतान्
Instrum.
अनाहतेन
अनाहताभ्याम्
अनाहतैः
Dative
अनाहताय
अनाहताभ्याम्
अनाहतेभ्यः
Ablative
अनाहतात् / अनाहताद्
अनाहताभ्याम्
अनाहतेभ्यः
Genitive
अनाहतस्य
अनाहतयोः
अनाहतानाम्
Locative
अनाहते
अनाहतयोः
अनाहतेषु


Others