Declension of अधिगम
(Masculine)
Singular
Dual
Plural
Nominative
अधिगमः
अधिगमौ
अधिगमाः
Vocative
अधिगम
अधिगमौ
अधिगमाः
Accusative
अधिगमम्
अधिगमौ
अधिगमान्
Instrumental
अधिगमेन
अधिगमाभ्याम्
अधिगमैः
Dative
अधिगमाय
अधिगमाभ्याम्
अधिगमेभ्यः
Ablative
अधिगमात् / अधिगमाद्
अधिगमाभ्याम्
अधिगमेभ्यः
Genitive
अधिगमस्य
अधिगमयोः
अधिगमानाम्
Locative
अधिगमे
अधिगमयोः
अधिगमेषु
Sing.
Dual
Plu.
Nomin.
अधिगमः
अधिगमौ
अधिगमाः
Vocative
अधिगम
अधिगमौ
अधिगमाः
Accus.
अधिगमम्
अधिगमौ
अधिगमान्
Instrum.
अधिगमेन
अधिगमाभ्याम्
अधिगमैः
Dative
अधिगमाय
अधिगमाभ्याम्
अधिगमेभ्यः
Ablative
अधिगमात् / अधिगमाद्
अधिगमाभ्याम्
अधिगमेभ्यः
Genitive
अधिगमस्य
अधिगमयोः
अधिगमानाम्
Locative
अधिगमे
अधिगमयोः
अधिगमेषु