Declension of अधिगत
(Masculine)
Singular
Dual
Plural
Nominative
अधिगतः
अधिगतौ
अधिगताः
Vocative
अधिगत
अधिगतौ
अधिगताः
Accusative
अधिगतम्
अधिगतौ
अधिगतान्
Instrumental
अधिगतेन
अधिगताभ्याम्
अधिगतैः
Dative
अधिगताय
अधिगताभ्याम्
अधिगतेभ्यः
Ablative
अधिगतात् / अधिगताद्
अधिगताभ्याम्
अधिगतेभ्यः
Genitive
अधिगतस्य
अधिगतयोः
अधिगतानाम्
Locative
अधिगते
अधिगतयोः
अधिगतेषु
Sing.
Dual
Plu.
Nomin.
अधिगतः
अधिगतौ
अधिगताः
Vocative
अधिगत
अधिगतौ
अधिगताः
Accus.
अधिगतम्
अधिगतौ
अधिगतान्
Instrum.
अधिगतेन
अधिगताभ्याम्
अधिगतैः
Dative
अधिगताय
अधिगताभ्याम्
अधिगतेभ्यः
Ablative
अधिगतात् / अधिगताद्
अधिगताभ्याम्
अधिगतेभ्यः
Genitive
अधिगतस्य
अधिगतयोः
अधिगतानाम्
Locative
अधिगते
अधिगतयोः
अधिगतेषु
Others