Declension of अड्डक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अड्डकः
अड्डकौ
अड्डकाः
Vocative
अड्डक
अड्डकौ
अड्डकाः
Accusative
अड्डकम्
अड्डकौ
अड्डकान्
Instrumental
अड्डकेन
अड्डकाभ्याम्
अड्डकैः
Dative
अड्डकाय
अड्डकाभ्याम्
अड्डकेभ्यः
Ablative
अड्डकात् / अड्डकाद्
अड्डकाभ्याम्
अड्डकेभ्यः
Genitive
अड्डकस्य
अड्डकयोः
अड्डकानाम्
Locative
अड्डके
अड्डकयोः
अड्डकेषु
 
Sing.
Dual
Plu.
Nomin.
अड्डकः
अड्डकौ
अड्डकाः
Vocative
अड्डक
अड्डकौ
अड्डकाः
Accus.
अड्डकम्
अड्डकौ
अड्डकान्
Instrum.
अड्डकेन
अड्डकाभ्याम्
अड्डकैः
Dative
अड्डकाय
अड्डकाभ्याम्
अड्डकेभ्यः
Ablative
अड्डकात् / अड्डकाद्
अड्डकाभ्याम्
अड्डकेभ्यः
Genitive
अड्डकस्य
अड्डकयोः
अड्डकानाम्
Locative
अड्डके
अड्डकयोः
अड्डकेषु


Others