Declension of अट्टयमान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अट्टयमानः
अट्टयमानौ
अट्टयमानाः
Vocative
अट्टयमान
अट्टयमानौ
अट्टयमानाः
Accusative
अट्टयमानम्
अट्टयमानौ
अट्टयमानान्
Instrumental
अट्टयमानेन
अट्टयमानाभ्याम्
अट्टयमानैः
Dative
अट्टयमानाय
अट्टयमानाभ्याम्
अट्टयमानेभ्यः
Ablative
अट्टयमानात् / अट्टयमानाद्
अट्टयमानाभ्याम्
अट्टयमानेभ्यः
Genitive
अट्टयमानस्य
अट्टयमानयोः
अट्टयमानानाम्
Locative
अट्टयमाने
अट्टयमानयोः
अट्टयमानेषु
 
Sing.
Dual
Plu.
Nomin.
अट्टयमानः
अट्टयमानौ
अट्टयमानाः
Vocative
अट्टयमान
अट्टयमानौ
अट्टयमानाः
Accus.
अट्टयमानम्
अट्टयमानौ
अट्टयमानान्
Instrum.
अट्टयमानेन
अट्टयमानाभ्याम्
अट्टयमानैः
Dative
अट्टयमानाय
अट्टयमानाभ्याम्
अट्टयमानेभ्यः
Ablative
अट्टयमानात् / अट्टयमानाद्
अट्टयमानाभ्याम्
अट्टयमानेभ्यः
Genitive
अट्टयमानस्य
अट्टयमानयोः
अट्टयमानानाम्
Locative
अट्टयमाने
अट्टयमानयोः
अट्टयमानेषु


Others