Declension of अञ्जक
(Masculine)
Singular
Dual
Plural
Nominative
अञ्जकः
अञ्जकौ
अञ्जकाः
Vocative
अञ्जक
अञ्जकौ
अञ्जकाः
Accusative
अञ्जकम्
अञ्जकौ
अञ्जकान्
Instrumental
अञ्जकेन
अञ्जकाभ्याम्
अञ्जकैः
Dative
अञ्जकाय
अञ्जकाभ्याम्
अञ्जकेभ्यः
Ablative
अञ्जकात् / अञ्जकाद्
अञ्जकाभ्याम्
अञ्जकेभ्यः
Genitive
अञ्जकस्य
अञ्जकयोः
अञ्जकानाम्
Locative
अञ्जके
अञ्जकयोः
अञ्जकेषु
Sing.
Dual
Plu.
Nomin.
अञ्जकः
अञ्जकौ
अञ्जकाः
Vocative
अञ्जक
अञ्जकौ
अञ्जकाः
Accus.
अञ्जकम्
अञ्जकौ
अञ्जकान्
Instrum.
अञ्जकेन
अञ्जकाभ्याम्
अञ्जकैः
Dative
अञ्जकाय
अञ्जकाभ्याम्
अञ्जकेभ्यः
Ablative
अञ्जकात् / अञ्जकाद्
अञ्जकाभ्याम्
अञ्जकेभ्यः
Genitive
अञ्जकस्य
अञ्जकयोः
अञ्जकानाम्
Locative
अञ्जके
अञ्जकयोः
अञ्जकेषु
Others