Declension of अञ्चल
(Masculine)
Singular
Dual
Plural
Nominative
अञ्चलः
अञ्चलौ
अञ्चलाः
Vocative
अञ्चल
अञ्चलौ
अञ्चलाः
Accusative
अञ्चलम्
अञ्चलौ
अञ्चलान्
Instrumental
अञ्चलेन
अञ्चलाभ्याम्
अञ्चलैः
Dative
अञ्चलाय
अञ्चलाभ्याम्
अञ्चलेभ्यः
Ablative
अञ्चलात् / अञ्चलाद्
अञ्चलाभ्याम्
अञ्चलेभ्यः
Genitive
अञ्चलस्य
अञ्चलयोः
अञ्चलानाम्
Locative
अञ्चले
अञ्चलयोः
अञ्चलेषु
Sing.
Dual
Plu.
Nomin.
अञ्चलः
अञ्चलौ
अञ्चलाः
Vocative
अञ्चल
अञ्चलौ
अञ्चलाः
Accus.
अञ्चलम्
अञ्चलौ
अञ्चलान्
Instrum.
अञ्चलेन
अञ्चलाभ्याम्
अञ्चलैः
Dative
अञ्चलाय
अञ्चलाभ्याम्
अञ्चलेभ्यः
Ablative
अञ्चलात् / अञ्चलाद्
अञ्चलाभ्याम्
अञ्चलेभ्यः
Genitive
अञ्चलस्य
अञ्चलयोः
अञ्चलानाम्
Locative
अञ्चले
अञ्चलयोः
अञ्चलेषु