Declension of अञ्चयमान
(Masculine)
Singular
Dual
Plural
Nominative
अञ्चयमानः
अञ्चयमानौ
अञ्चयमानाः
Vocative
अञ्चयमान
अञ्चयमानौ
अञ्चयमानाः
Accusative
अञ्चयमानम्
अञ्चयमानौ
अञ्चयमानान्
Instrumental
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
Dative
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
Ablative
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
Genitive
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
Locative
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
Sing.
Dual
Plu.
Nomin.
अञ्चयमानः
अञ्चयमानौ
अञ्चयमानाः
Vocative
अञ्चयमान
अञ्चयमानौ
अञ्चयमानाः
Accus.
अञ्चयमानम्
अञ्चयमानौ
अञ्चयमानान्
Instrum.
अञ्चयमानेन
अञ्चयमानाभ्याम्
अञ्चयमानैः
Dative
अञ्चयमानाय
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
Ablative
अञ्चयमानात् / अञ्चयमानाद्
अञ्चयमानाभ्याम्
अञ्चयमानेभ्यः
Genitive
अञ्चयमानस्य
अञ्चयमानयोः
अञ्चयमानानाम्
Locative
अञ्चयमाने
अञ्चयमानयोः
अञ्चयमानेषु
Others