Declension of अञ्चक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अञ्चकः
अञ्चकौ
अञ्चकाः
Vocative
अञ्चक
अञ्चकौ
अञ्चकाः
Accusative
अञ्चकम्
अञ्चकौ
अञ्चकान्
Instrumental
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
Dative
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
Ablative
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
Genitive
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
Locative
अञ्चके
अञ्चकयोः
अञ्चकेषु
 
Sing.
Dual
Plu.
Nomin.
अञ्चकः
अञ्चकौ
अञ्चकाः
Vocative
अञ्चक
अञ्चकौ
अञ्चकाः
Accus.
अञ्चकम्
अञ्चकौ
अञ्चकान्
Instrum.
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
Dative
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
Ablative
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
Genitive
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
Locative
अञ्चके
अञ्चकयोः
अञ्चकेषु


Others