Declension of अजरामर

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अजरामरः
अजरामरौ
अजरामराः
Vocative
अजरामर
अजरामरौ
अजरामराः
Accusative
अजरामरम्
अजरामरौ
अजरामरान्
Instrumental
अजरामरेण
अजरामराभ्याम्
अजरामरैः
Dative
अजरामराय
अजरामराभ्याम्
अजरामरेभ्यः
Ablative
अजरामरात् / अजरामराद्
अजरामराभ्याम्
अजरामरेभ्यः
Genitive
अजरामरस्य
अजरामरयोः
अजरामराणाम्
Locative
अजरामरे
अजरामरयोः
अजरामरेषु
 
Sing.
Dual
Plu.
Nomin.
अजरामरः
अजरामरौ
अजरामराः
Vocative
अजरामर
अजरामरौ
अजरामराः
Accus.
अजरामरम्
अजरामरौ
अजरामरान्
Instrum.
अजरामरेण
अजरामराभ्याम्
अजरामरैः
Dative
अजरामराय
अजरामराभ्याम्
अजरामरेभ्यः
Ablative
अजरामरात् / अजरामराद्
अजरामराभ्याम्
अजरामरेभ्यः
Genitive
अजरामरस्य
अजरामरयोः
अजरामराणाम्
Locative
अजरामरे
अजरामरयोः
अजरामरेषु


Others